वांछित मन्त्र चुनें

ते घेद॑ग्ने स्वा॒ध्योऽहा॒ विश्वा॑ नृ॒चक्ष॑सः । तर॑न्तः स्याम दु॒र्गहा॑ ॥

अंग्रेज़ी लिप्यंतरण

te ghed agne svādhyo hā viśvā nṛcakṣasaḥ | tarantaḥ syāma durgahā ||

पद पाठ

ते । घ॒ । इत् । अ॒ग्ने॒ । सु॒ऽआ॒ध्यः । अहा॑ । विश्वा॑ । नृ॒ऽचक्ष॑सः । तर॑न्तः । स्या॒म॒ । दुः॒ऽगहा॑ ॥ ८.४३.३०

ऋग्वेद » मण्डल:8» सूक्त:43» मन्त्र:30 | अष्टक:6» अध्याय:3» वर्ग:34» मन्त्र:5 | मण्डल:8» अनुवाक:6» मन्त्र:30


बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - (अङ्गिरस्तम) हे सबको अतिशय रसप्रद ! (अग्ने) हे सर्वाधार सर्वशक्ते ! (मनुष्वत्) बोद्धा विज्ञाता मनुष्यों के समान (यम्+त्वाम्) जिस तुझको (जनासः) मनुष्य (इन्धते) समाधि में देखते हैं, (सः) वह तू (मे+वचः) मेरी स्तुतिरूप वचन को (बोधि) जान अर्थात् कृपापूर्वक सुन ॥२७॥
भावार्थभाषाः - हे भगवन् ! मैं आपकी केवल स्तुति ही करता हूँ, इसी के ऊपर कृपा कर। यद्यपि तुझको ध्यान में योगिगण देखते हैं, तथापि मैं उसमें असमर्थ होकर केवल तेरी कीर्ति गाता हूँ ॥२७॥
बार पढ़ा गया

शिव शंकर शर्मा

पदार्थान्वयभाषाः - हे अङ्गिरस्तम=सर्वेषामतिशयेन रसप्रद ! हे अग्ने ! मनुष्वत्=यथा मनवो मन्तारो जनाः तथा यं त्वा जनासः=जनाः। इन्धते समाधौ दीपयन्ति पश्यन्तीत्यर्थः स त्वम्। मे=मम वचः। बोधि=बुध्यस्व ॥२७॥